B 378-22 Vivāhapaddhati

Manuscript culture infobox

Filmed in: B 378/22
Title: Vivāhapaddhati
Dimensions: 25.3 x 9.2 cm x 15 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1754
Remarks:


Reel No. B 378-22

Inventory No. 88519

Title Vivāhapaddhati

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Thyasaphu

State incomplete

Size 25.3 x 9.2 cm

Binding Hole(s)

Folios 17

Lines per Folio 9–30

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1754

Manuscript Features

Excerpts

Beginning

ṇa natvā ye || caṃda | hi āśī‥‥‥ | oṁ namaḥ saṃbhavāya ca || brāhmaṇaprohitacchahyaṃ

annasaṃkalpa(!) || dakṣiṇā samastataṃ || vācana(!) || parivāra‥jācchoye || nyāsalikāye ||

visarjanayāye || prajāpatisvastikasate || thakādisyaṃ prajāpatiyā lāhātasulaṃṣanahāya || nay o

cetanalāhātasasvastika coye || (exp. 2:1–9)


End

❖ oṁ brahmacaryagvadhikāraṃ desitvatkṛpāṃ kuru |

vidhānaṃ caiva gurvājñā pālayāgni(!) mayā prabho

ajñānapaśupiṇḍasya ‥me jñānabhaktikaṃ ||

vikāraṃ matśarīraṃ tu pāpasaṃcayasaṃbhavaṃ ||

tatsarvaṃ kṛpayā deva nāsayajñapranataḥ ||

go‥pūtadehaṃ ca brahmacaryaṃ ca varddhaya

brahmalokavratabaṃdhasvādhyāyaṃ caiva dehi me ||

śī(!)radhautatayā jñānaṃ pālayāmi tavājñayā || (exp. 19B1–10)


=== Colophon ===x

Microfilm Details

Reel No. B 378/22

Date of Filming 12-12-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 11-08-2011

Bibliography